The Definitive Guide to sidh kunjika



देवी माहात्म्यं चामुंडेश्वरी मंगलम्

श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः

देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः

कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।

ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे। ॐ ग्लौ हुं क्लीं जूं स:

देवी माहात्म्यं दुर्गा सप्तशति एकादशोऽध्यायः

श्री अन्नपूर्णा अष्टोत्तर शतनामावलिः

दकारादि श्री दुर्गा सहस्र नाम स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

श्री प्रत्यंगिर अष्टोत्तर शत नामावलि

श्री प्रत्यंगिर अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति द्वितीयोऽध्यायः

श्री महिषासुर मर्दिनी स्तोत्रम् (अयिगिरि नंदिनि)

जाग्रतं हि महादेवि जपं सिद्धं कुरुष्व मे ॥ more info ७ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *